How Much You Need To Expect You'll Pay For A Good bhairav kavach



देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

 

आग्नेयां च रुरुः पातु दक्षिणे bhairav kavach चण्डभैरवः ।

महाकालोऽक्षेत्रं श्रियं मे सर्वतो गिरा।

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा ॥ १९॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

Leave a Reply

Your email address will not be published. Required fields are marked *